Chantings Dhammacakka

1. bhummānaṁ devānaṁ saddaṁ sutvā
catummahārājikādevā saddamanussāvesuṁ
2. catummahārājikānaṁ devānaṁ saddaṁ sutvā
tāvatiṁsādevā saddamanussāvesuṁ
3. tāvatiṁsānaṁ devānaṁ saddaṁ sutvā
yāmādevā saddamanussāvesuṁ
4. yāmānaṁ devānaṁ saddaṁ sutvā
tusitādevā saddamanussāvesuṁ
5. tusitānaṁ devānaṁ saddaṁ sutvā
nimmānaratīdevā saddamanussāvesuṁ
6. nimmānaratīnaṁ devānaṁ saddaṁ sutvā
paranimmitavasavattīdevā saddamanussāvesuṁ
7. paranimmitavasavattīnaṁ devānaṁ saddaṁ sutvā
braḥmapārisajjādevā saddamanussāvesuṁ
8. braḥmāyikānaṁ devānaṁ saddaṁ sutvā*braḥmāpārisajjā devā saddamanussāvesuṁ
9. braḥmāpārisajjānaṁ devānaṁ saddaṁ sutvā
braḥmaparohitādevā saddamanussāvesuṁ
10. braḥmaparohitānaṁ devānaṁ saddaṁ sutvā
mahābraḥmādevā saddamanussāvesuṁ
11. mahābraḥmānaṁ devānaṁ saddaṁ sutvā
parittābhādevā saddamanussāvesuṁ
12. parittābhānaṁ devānaṁ saddaṁ sutvā
appamāṇābhādevā saddamanussāvesuṁ
13. appamāṇābhānaṁ devānaṁ saddaṁ sutvā
ābhassarādevā saddamanussāvesuṁ
14. ābhassarānaṁ devānaṁ saddaṁ sutvā
parittasubhādevā saddamanussāvesuṁ
15. parittasubhānaṁ devānaṁ saddaṁ sutvā
appamāṇāsubhādevā saddamanussāvesuṁ
16. appamāṇāsubhānaṁ devānaṁ saddaṁ sutvā
subhabhiṇhakādevā saddamanussāvesuṁ
17. subhabhiṇhakānaṁ devānaṁ saddaṁ sutvā
asaññisattādevā saddamanussāvesuṁ
18. asaññisattānaṁ devānaṁ saddaṁ sutvā
vehapphalādevā saddamanussāvesuṁ
19. vehapphalānaṁ devānaṁ saddaṁ sutvā
avihādevā saddamanussāvesuṁ
20. avihānaṁ devānaṁ saddaṁ sutvā
atappādevā saddamanussāvesuṁ
20. atappānaṁ devānaṁ saddaṁ sutvā
sudassādevā saddamanussāvesuṁ
21. sudassānaṁ devānaṁ saddaṁ sutvā
sudassīdevā saddamanussāvesuṁ
22. sudassīnaṁ devānaṁ saddaṁ sutvā
akaniṭṭhādevā saddamanussāvesuṁ
etaṁ bhagava bārānasiyaṁ isipatane migadaye anuttaraṁ dhammacakkaṁ pavattitaṁ appavativattiyaṁ samanenavā brahmanenavā devena vā brahmmunavā kenaci vā lokassaminti

Comments

Popular posts from this blog

Ten Fetters

The ten perfections (paramis)